Friday, December 8, 2023

SANSKRIT UGC NET त्रयोदशः परिच्छेदः (ऐच्छिकवर्गे वाक्यपदीयं, सिद्धान्तकौमुदी, पाणिनीयशिक्षा च)


 त्रयोदशः परिच्छेदः (ऐच्छिकवर्गे वाक्यपदीयं, सिद्धान्तकौमुदी, पाणिनीयशिक्षा च)

1. 'वाक्यपदीयम्' कस्य कृतिरस्ति ?

(A) वरदराजस्य     (B) भट्टोजिदीक्षितस्य

(C) पतञ्जले:        (D) भर्तृहरे:


2. वाक्यपदीयस्य प्रतिपाद्यविषय:-

(A) शिक्षाशास्त्रम्     (B) साहित्यशास्त्रम्

(C) ज्योतिषशास्त्रम्    (D) व्याकरणशास्त्रम्


3.वाक्यपदीयस्य प्राणभूततत्वमस्ति-

(A) स्फोट:   (B) पदज्ञानम्

(C) समासः    (D) सन्धिः


4. 'महाभाष्यदीपिका' इति कस्य कृतिरस्ति ?

(A) कात्यायनस्य    (B) नागेशभट्टस्य

(C) भर्तृहरे:           (D) वरदराजस्य


5. येनोच्चारितेन सास्ना-लांगूल-ककुद-खुर-विषाणिनां सम्प्रत्ययो भवति सः-

(A) पशुः    (B) जीवः

(C) ग्रन्थः    (D) शब्दः


6. "नादैराहितबीजायामत्यन्तेन ध्वनिना सह । आवृत्तपरिपाकायां बुद्धौ शब्दोऽवधार्यते ॥” इति कुतः उद्धृतः ?

(A) महाभाष्यात्     (B) ऋक्तन्त्रात्

(C) वाक्यपदीयात्    (D) निरुक्तात्


No comments:

Post a Comment

thaks for visiting my website

एकांकी

कार्यालयीय टिप्पणियाँ

      कार्यालयीय टिप्पणियाँ सरकारी कार्यालयों में और उच्च अधिकारियों के बीच संचिकाओं (Files) पर जो टिप्पणियाँ लिखी जाती हैं वे लम्बी तो नहीं...